व्रणयितव्य Shabd Roop
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रणयितव्यः
व्रणयितव्यौ
व्रणयितव्याः
सम्बोधन
व्रणयितव्य
व्रणयितव्यौ
व्रणयितव्याः
द्वितीया
व्रणयितव्यम्
व्रणयितव्यौ
व्रणयितव्यान्
तृतीया
व्रणयितव्येन
व्रणयितव्याभ्याम्
व्रणयितव्यैः
चतुर्थी
व्रणयितव्याय
व्रणयितव्याभ्याम्
व्रणयितव्येभ्यः
पञ्चमी
व्रणयितव्यात् / व्रणयितव्याद्
व्रणयितव्याभ्याम्
व्रणयितव्येभ्यः
षष्ठी
व्रणयितव्यस्य
व्रणयितव्ययोः
व्रणयितव्यानाम्
सप्तमी
व्रणयितव्ये
व्रणयितव्ययोः
व्रणयितव्येषु
एक
द्वि
बहु
प्रथमा
व्रणयितव्यः
व्रणयितव्यौ
व्रणयितव्याः
सम्बोधन
व्रणयितव्य
व्रणयितव्यौ
व्रणयितव्याः
द्वितीया
व्रणयितव्यम्
व्रणयितव्यौ
व्रणयितव्यान्
तृतीया
व्रणयितव्येन
व्रणयितव्याभ्याम्
व्रणयितव्यैः
चतुर्थी
व्रणयितव्याय
व्रणयितव्याभ्याम्
व्रणयितव्येभ्यः
पञ्चमी
व्रणयितव्यात् / व्रणयितव्याद्
व्रणयितव्याभ्याम्
व्रणयितव्येभ्यः
षष्ठी
व्रणयितव्यस्य
व्रणयितव्ययोः
व्रणयितव्यानाम्
सप्तमी
व्रणयितव्ये
व्रणयितव्ययोः
व्रणयितव्येषु
Others