व्रञ्जक Shabd Roop

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रञ्जकः
व्रञ्जकौ
व्रञ्जकाः
सम्बोधन
व्रञ्जक
व्रञ्जकौ
व्रञ्जकाः
द्वितीया
व्रञ्जकम्
व्रञ्जकौ
व्रञ्जकान्
तृतीया
व्रञ्जकेन
व्रञ्जकाभ्याम्
व्रञ्जकैः
चतुर्थी
व्रञ्जकाय
व्रञ्जकाभ्याम्
व्रञ्जकेभ्यः
पञ्चमी
व्रञ्जकात् / व्रञ्जकाद्
व्रञ्जकाभ्याम्
व्रञ्जकेभ्यः
षष्ठी
व्रञ्जकस्य
व्रञ्जकयोः
व्रञ्जकानाम्
सप्तमी
व्रञ्जके
व्रञ्जकयोः
व्रञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
व्रञ्जकः
व्रञ्जकौ
व्रञ्जकाः
सम्बोधन
व्रञ्जक
व्रञ्जकौ
व्रञ्जकाः
द्वितीया
व्रञ्जकम्
व्रञ्जकौ
व्रञ्जकान्
तृतीया
व्रञ्जकेन
व्रञ्जकाभ्याम्
व्रञ्जकैः
चतुर्थी
व्रञ्जकाय
व्रञ्जकाभ्याम्
व्रञ्जकेभ्यः
पञ्चमी
व्रञ्जकात् / व्रञ्जकाद्
व्रञ्जकाभ्याम्
व्रञ्जकेभ्यः
षष्ठी
व्रञ्जकस्य
व्रञ्जकयोः
व्रञ्जकानाम्
सप्तमी
व्रञ्जके
व्रञ्जकयोः
व्रञ्जकेषु


Others