व्याधक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्याधकः
व्याधकौ
व्याधकाः
സംബോധന
व्याधक
व्याधकौ
व्याधकाः
ദ്വിതീയാ
व्याधकम्
व्याधकौ
व्याधकान्
തൃതീയാ
व्याधकेन
व्याधकाभ्याम्
व्याधकैः
ചതുർഥീ
व्याधकाय
व्याधकाभ्याम्
व्याधकेभ्यः
പഞ്ചമീ
व्याधकात् / व्याधकाद्
व्याधकाभ्याम्
व्याधकेभ्यः
ഷഷ്ഠീ
व्याधकस्य
व्याधकयोः
व्याधकानाम्
സപ്തമീ
व्याधके
व्याधकयोः
व्याधकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्याधकः
व्याधकौ
व्याधकाः
സംബോധന
व्याधक
व्याधकौ
व्याधकाः
ദ്വിതീയാ
व्याधकम्
व्याधकौ
व्याधकान्
തൃതീയാ
व्याधकेन
व्याधकाभ्याम्
व्याधकैः
ചതുർഥീ
व्याधकाय
व्याधकाभ्याम्
व्याधकेभ्यः
പഞ്ചമീ
व्याधकात् / व्याधकाद्
व्याधकाभ्याम्
व्याधकेभ्यः
ഷഷ്ഠീ
व्याधकस्य
व्याधकयोः
व्याधकानाम्
സപ്തമീ
व्याधके
व्याधकयोः
व्याधकेषु
മറ്റുള്ളവ