वैशिक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैशिकः
वैशिकौ
वैशिकाः
സംബോധന
वैशिक
वैशिकौ
वैशिकाः
ദ്വിതീയാ
वैशिकम्
वैशिकौ
वैशिकान्
തൃതീയാ
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
ചതുർഥീ
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
പഞ്ചമീ
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
ഷഷ്ഠീ
वैशिकस्य
वैशिकयोः
वैशिकानाम्
സപ്തമീ
वैशिके
वैशिकयोः
वैशिकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैशिकः
वैशिकौ
वैशिकाः
സംബോധന
वैशिक
वैशिकौ
वैशिकाः
ദ്വിതീയാ
वैशिकम्
वैशिकौ
वैशिकान्
തൃതീയാ
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
ചതുർഥീ
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
പഞ്ചമീ
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
ഷഷ്ഠീ
वैशिकस्य
वैशिकयोः
वैशिकानाम्
സപ്തമീ
वैशिके
वैशिकयोः
वैशिकेषु
മറ്റുള്ളവ