वैरोहित्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैरोहित्यः
वैरोहित्यौ
वैरोहित्याः
સંબોધન
वैरोहित्य
वैरोहित्यौ
वैरोहित्याः
દ્વિતીયા
वैरोहित्यम्
वैरोहित्यौ
वैरोहित्यान्
તૃતીયા
वैरोहित्येन
वैरोहित्याभ्याम्
वैरोहित्यैः
ચતુર્થી
वैरोहित्याय
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
પંચમી
वैरोहित्यात् / वैरोहित्याद्
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
ષષ્ઠી
वैरोहित्यस्य
वैरोहित्ययोः
वैरोहित्यानाम्
સપ્તમી
वैरोहित्ये
वैरोहित्ययोः
वैरोहित्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैरोहित्यः
वैरोहित्यौ
वैरोहित्याः
સંબોધન
वैरोहित्य
वैरोहित्यौ
वैरोहित्याः
દ્વિતીયા
वैरोहित्यम्
वैरोहित्यौ
वैरोहित्यान्
તૃતીયા
वैरोहित्येन
वैरोहित्याभ्याम्
वैरोहित्यैः
ચતુર્થી
वैरोहित्याय
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
પંચમી
वैरोहित्यात् / वैरोहित्याद्
वैरोहित्याभ्याम्
वैरोहित्येभ्यः
ષષ્ઠી
वैरोहित्यस्य
वैरोहित्ययोः
वैरोहित्यानाम्
સપ્તમી
वैरोहित्ये
वैरोहित्ययोः
वैरोहित्येषु