वैरेय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैरेयः
वैरेयौ
वैरेयाः
સંબોધન
वैरेय
वैरेयौ
वैरेयाः
દ્વિતીયા
वैरेयम्
वैरेयौ
वैरेयान्
તૃતીયા
वैरेयेण
वैरेयाभ्याम्
वैरेयैः
ચતુર્થી
वैरेयाय
वैरेयाभ्याम्
वैरेयेभ्यः
પંચમી
वैरेयात् / वैरेयाद्
वैरेयाभ्याम्
वैरेयेभ्यः
ષષ્ઠી
वैरेयस्य
वैरेययोः
वैरेयाणाम्
સપ્તમી
वैरेये
वैरेययोः
वैरेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैरेयः
वैरेयौ
वैरेयाः
સંબોધન
वैरेय
वैरेयौ
वैरेयाः
દ્વિતીયા
वैरेयम्
वैरेयौ
वैरेयान्
તૃતીયા
वैरेयेण
वैरेयाभ्याम्
वैरेयैः
ચતુર્થી
वैरेयाय
वैरेयाभ्याम्
वैरेयेभ्यः
પંચમી
वैरेयात् / वैरेयाद्
वैरेयाभ्याम्
वैरेयेभ्यः
ષષ્ઠી
वैरेयस्य
वैरेययोः
वैरेयाणाम्
સપ્તમી
वैरेये
वैरेययोः
वैरेयेषु


અન્ય