वैरूपाक्ष ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
സംബോധന
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
ദ്വിതീയാ
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
തൃതീയാ
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
ചതുർഥീ
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
പഞ്ചമീ
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ഷഷ്ഠീ
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
സപ്തമീ
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
സംബോധന
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
ദ്വിതീയാ
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
തൃതീയാ
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
ചതുർഥീ
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
പഞ്ചമീ
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ഷഷ്ഠീ
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
സപ്തമീ
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु