वैरूपाक्ष શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
સંબોધન
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
દ્વિતીયા
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
તૃતીયા
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
ચતુર્થી
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
પંચમી
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ષષ્ઠી
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
સપ્તમી
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैरूपाक्षः
वैरूपाक्षौ
वैरूपाक्षाः
સંબોધન
वैरूपाक्ष
वैरूपाक्षौ
वैरूपाक्षाः
દ્વિતીયા
वैरूपाक्षम्
वैरूपाक्षौ
वैरूपाक्षान्
તૃતીયા
वैरूपाक्षेण
वैरूपाक्षाभ्याम्
वैरूपाक्षैः
ચતુર્થી
वैरूपाक्षाय
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
પંચમી
वैरूपाक्षात् / वैरूपाक्षाद्
वैरूपाक्षाभ्याम्
वैरूपाक्षेभ्यः
ષષ્ઠી
वैरूपाक्षस्य
वैरूपाक्षयोः
वैरूपाक्षाणाम्
સપ્તમી
वैरूपाक्षे
वैरूपाक्षयोः
वैरूपाक्षेषु