वैराणकीय ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
സംബോധന
वैराणकीय
वैराणकीयौ
वैराणकीयाः
ദ്വിതീയാ
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
തൃതീയാ
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ചതുർഥീ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
പഞ്ചമീ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ഷഷ്ഠീ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
സപ്തമീ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
സംബോധന
वैराणकीय
वैराणकीयौ
वैराणकीयाः
ദ്വിതീയാ
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
തൃതീയാ
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ചതുർഥീ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
പഞ്ചമീ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ഷഷ്ഠീ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
സപ്തമീ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
മറ്റുള്ളവ