वैराणकीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
સંબોધન
वैराणकीय
वैराणकीयौ
वैराणकीयाः
દ્વિતીયા
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
તૃતીયા
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ચતુર્થી
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
પંચમી
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ષષ્ઠી
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
સપ્તમી
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
સંબોધન
वैराणकीय
वैराणकीयौ
वैराणकीयाः
દ્વિતીયા
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
તૃતીયા
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
ચતુર્થી
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
પંચમી
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
ષષ્ઠી
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
સપ્તમી
वैराणकीये
वैराणकीययोः
वैराणकीयेषु


અન્ય