वैरत्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैरत्यः
वैरत्यौ
वैरत्याः
സംബോധന
वैरत्य
वैरत्यौ
वैरत्याः
ദ്വിതീയാ
वैरत्यम्
वैरत्यौ
वैरत्यान्
തൃതീയാ
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
ചതുർഥീ
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
പഞ്ചമീ
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ഷഷ്ഠീ
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
സപ്തമീ
वैरत्ये
वैरत्ययोः
वैरत्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैरत्यः
वैरत्यौ
वैरत्याः
സംബോധന
वैरत्य
वैरत्यौ
वैरत्याः
ദ്വിതീയാ
वैरत्यम्
वैरत्यौ
वैरत्यान्
തൃതീയാ
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
ചതുർഥീ
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
പഞ്ചമീ
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ഷഷ്ഠീ
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
സപ്തമീ
वैरत्ये
वैरत्ययोः
वैरत्येषु