वैरत्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैरत्यः
वैरत्यौ
वैरत्याः
સંબોધન
वैरत्य
वैरत्यौ
वैरत्याः
દ્વિતીયા
वैरत्यम्
वैरत्यौ
वैरत्यान्
તૃતીયા
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
ચતુર્થી
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
પંચમી
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ષષ્ઠી
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
સપ્તમી
वैरत्ये
वैरत्ययोः
वैरत्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैरत्यः
वैरत्यौ
वैरत्याः
સંબોધન
वैरत्य
वैरत्यौ
वैरत्याः
દ્વિતીયા
वैरत्यम्
वैरत्यौ
वैरत्यान्
તૃતીયા
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
ચતુર્થી
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
પંચમી
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ષષ્ઠી
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
સપ્તમી
वैरत्ये
वैरत्ययोः
वैरत्येषु