वैयात શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैयातः
वैयातौ
वैयाताः
સંબોધન
वैयात
वैयातौ
वैयाताः
દ્વિતીયા
वैयातम्
वैयातौ
वैयातान्
તૃતીયા
वैयातेन
वैयाताभ्याम्
वैयातैः
ચતુર્થી
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
પંચમી
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
ષષ્ઠી
वैयातस्य
वैयातयोः
वैयातानाम्
સપ્તમી
वैयाते
वैयातयोः
वैयातेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैयातः
वैयातौ
वैयाताः
સંબોધન
वैयात
वैयातौ
वैयाताः
દ્વિતીયા
वैयातम्
वैयातौ
वैयातान्
તૃતીયા
वैयातेन
वैयाताभ्याम्
वैयातैः
ચતુર્થી
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
પંચમી
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
ષષ્ઠી
वैयातस्य
वैयातयोः
वैयातानाम्
સપ્તમી
वैयाते
वैयातयोः
वैयातेषु