वैयाघ्र શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
સંબોધન
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
દ્વિતીયા
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
તૃતીયા
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
ચતુર્થી
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
પંચમી
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ષષ્ઠી
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
સપ્તમી
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
સંબોધન
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
દ્વિતીયા
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
તૃતીયા
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
ચતુર્થી
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
પંચમી
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
ષષ્ઠી
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
સપ્તમી
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु