वैयाकरण શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
સંબોધન
वैयाकरण
वैयाकरणौ
वैयाकरणाः
દ્વિતીયા
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
તૃતીયા
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
ચતુર્થી
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
પંચમી
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ષષ્ઠી
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
સપ્તમી
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
સંબોધન
वैयाकरण
वैयाकरणौ
वैयाकरणाः
દ્વિતીયા
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
તૃતીયા
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
ચતુર્થી
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
પંચમી
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ષષ્ઠી
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
સપ્તમી
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु


અન્ય