वैमुक्त શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैमुक्तः
वैमुक्तौ
वैमुक्ताः
સંબોધન
वैमुक्त
वैमुक्तौ
वैमुक्ताः
દ્વિતીયા
वैमुक्तम्
वैमुक्तौ
वैमुक्तान्
તૃતીયા
वैमुक्तेन
वैमुक्ताभ्याम्
वैमुक्तैः
ચતુર્થી
वैमुक्ताय
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
પંચમી
वैमुक्तात् / वैमुक्ताद्
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
ષષ્ઠી
वैमुक्तस्य
वैमुक्तयोः
वैमुक्तानाम्
સપ્તમી
वैमुक्ते
वैमुक्तयोः
वैमुक्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैमुक्तः
वैमुक्तौ
वैमुक्ताः
સંબોધન
वैमुक्त
वैमुक्तौ
वैमुक्ताः
દ્વિતીયા
वैमुक्तम्
वैमुक्तौ
वैमुक्तान्
તૃતીયા
वैमुक्तेन
वैमुक्ताभ्याम्
वैमुक्तैः
ચતુર્થી
वैमुक्ताय
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
પંચમી
वैमुक्तात् / वैमुक्ताद्
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
ષષ્ઠી
वैमुक्तस्य
वैमुक्तयोः
वैमुक्तानाम्
સપ્તમી
वैमुक्ते
वैमुक्तयोः
वैमुक्तेषु


અન્ય