वैभीतक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैभीतकः
वैभीतकौ
वैभीतकाः
സംബോധന
वैभीतक
वैभीतकौ
वैभीतकाः
ദ്വിതീയാ
वैभीतकम्
वैभीतकौ
वैभीतकान्
തൃതീയാ
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
ചതുർഥീ
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
പഞ്ചമീ
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
ഷഷ്ഠീ
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
സപ്തമീ
वैभीतके
वैभीतकयोः
वैभीतकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैभीतकः
वैभीतकौ
वैभीतकाः
സംബോധന
वैभीतक
वैभीतकौ
वैभीतकाः
ദ്വിതീയാ
वैभीतकम्
वैभीतकौ
वैभीतकान्
തൃതീയാ
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
ചതുർഥീ
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
പഞ്ചമീ
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
ഷഷ്ഠീ
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
സപ്തമീ
वैभीतके
वैभीतकयोः
वैभीतकेषु


മറ്റുള്ളവ