वैबोधिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
સંબોધન
वैबोधिक
वैबोधिकौ
वैबोधिकाः
દ્વિતીયા
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
તૃતીયા
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
ચતુર્થી
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
પંચમી
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
ષષ્ઠી
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
સપ્તમી
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
સંબોધન
वैबोधिक
वैबोधिकौ
वैबोधिकाः
દ્વિતીયા
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
તૃતીયા
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
ચતુર્થી
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
પંચમી
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
ષષ્ઠી
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
સપ્તમી
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु