वैपाश શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैपाशः
वैपाशौ
वैपाशाः
સંબોધન
वैपाश
वैपाशौ
वैपाशाः
દ્વિતીયા
वैपाशम्
वैपाशौ
वैपाशान्
તૃતીયા
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
ચતુર્થી
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
પંચમી
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
ષષ્ઠી
वैपाशस्य
वैपाशयोः
वैपाशानाम्
સપ્તમી
वैपाशे
वैपाशयोः
वैपाशेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैपाशः
वैपाशौ
वैपाशाः
સંબોધન
वैपाश
वैपाशौ
वैपाशाः
દ્વિતીયા
वैपाशम्
वैपाशौ
वैपाशान्
તૃતીયા
वैपाशेन
वैपाशाभ्याम्
वैपाशैः
ચતુર્થી
वैपाशाय
वैपाशाभ्याम्
वैपाशेभ्यः
પંચમી
वैपाशात् / वैपाशाद्
वैपाशाभ्याम्
वैपाशेभ्यः
ષષ્ઠી
वैपाशस्य
वैपाशयोः
वैपाशानाम्
સપ્તમી
वैपाशे
वैपाशयोः
वैपाशेषु