वैन्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैन्यः
वैन्यौ
वैन्याः
സംബോധന
वैन्य
वैन्यौ
वैन्याः
ദ്വിതീയാ
वैन्यम्
वैन्यौ
वैन्यान्
തൃതീയാ
वैन्येन
वैन्याभ्याम्
वैन्यैः
ചതുർഥീ
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
പഞ്ചമീ
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ഷഷ്ഠീ
वैन्यस्य
वैन्ययोः
वैन्यानाम्
സപ്തമീ
वैन्ये
वैन्ययोः
वैन्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैन्यः
वैन्यौ
वैन्याः
സംബോധന
वैन्य
वैन्यौ
वैन्याः
ദ്വിതീയാ
वैन्यम्
वैन्यौ
वैन्यान्
തൃതീയാ
वैन्येन
वैन्याभ्याम्
वैन्यैः
ചതുർഥീ
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
പഞ്ചമീ
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ഷഷ്ഠീ
वैन्यस्य
वैन्ययोः
वैन्यानाम्
സപ്തമീ
वैन्ये
वैन्ययोः
वैन्येषु