वैन्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैन्यः
वैन्यौ
वैन्याः
સંબોધન
वैन्य
वैन्यौ
वैन्याः
દ્વિતીયા
वैन्यम्
वैन्यौ
वैन्यान्
તૃતીયા
वैन्येन
वैन्याभ्याम्
वैन्यैः
ચતુર્થી
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
પંચમી
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ષષ્ઠી
वैन्यस्य
वैन्ययोः
वैन्यानाम्
સપ્તમી
वैन्ये
वैन्ययोः
वैन्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैन्यः
वैन्यौ
वैन्याः
સંબોધન
वैन्य
वैन्यौ
वैन्याः
દ્વિતીયા
वैन्यम्
वैन्यौ
वैन्यान्
તૃતીયા
वैन्येन
वैन्याभ्याम्
वैन्यैः
ચતુર્થી
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
પંચમી
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ષષ્ઠી
वैन्यस्य
वैन्ययोः
वैन्यानाम्
સપ્તમી
वैन्ये
वैन्ययोः
वैन्येषु