वैन्य শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वैन्यः
वैन्यौ
वैन्याः
সম্বোধন
वैन्य
वैन्यौ
वैन्याः
দ্বিতীয়া
वैन्यम्
वैन्यौ
वैन्यान्
তৃতীয়া
वैन्येन
वैन्याभ्याम्
वैन्यैः
চতুৰ্থী
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
পঞ্চমী
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ষষ্ঠী
वैन्यस्य
वैन्ययोः
वैन्यानाम्
সপ্তমী
वैन्ये
वैन्ययोः
वैन्येषु
এক.
দ্ৱি
বহু.
প্ৰথমা
वैन्यः
वैन्यौ
वैन्याः
সম্বোধন
वैन्य
वैन्यौ
वैन्याः
দ্বিতীয়া
वैन्यम्
वैन्यौ
वैन्यान्
তৃতীয়া
वैन्येन
वैन्याभ्याम्
वैन्यैः
চতুৰ্থী
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
পঞ্চমী
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
ষষ্ঠী
वैन्यस्य
वैन्ययोः
वैन्यानाम्
সপ্তমী
वैन्ये
वैन्ययोः
वैन्येषु