वैनतेय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैनतेयः
वैनतेयौ
वैनतेयाः
સંબોધન
वैनतेय
वैनतेयौ
वैनतेयाः
દ્વિતીયા
वैनतेयम्
वैनतेयौ
वैनतेयान्
તૃતીયા
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
ચતુર્થી
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
પંચમી
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
ષષ્ઠી
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
સપ્તમી
वैनतेये
वैनतेययोः
वैनतेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैनतेयः
वैनतेयौ
वैनतेयाः
સંબોધન
वैनतेय
वैनतेयौ
वैनतेयाः
દ્વિતીયા
वैनतेयम्
वैनतेयौ
वैनतेयान्
તૃતીયા
वैनतेयेन
वैनतेयाभ्याम्
वैनतेयैः
ચતુર્થી
वैनतेयाय
वैनतेयाभ्याम्
वैनतेयेभ्यः
પંચમી
वैनतेयात् / वैनतेयाद्
वैनतेयाभ्याम्
वैनतेयेभ्यः
ષષ્ઠી
वैनतेयस्य
वैनतेययोः
वैनतेयानाम्
સપ્તમી
वैनतेये
वैनतेययोः
वैनतेयेषु