वैध શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैधः
वैधौ
वैधाः
સંબોધન
वैध
वैधौ
वैधाः
દ્વિતીયા
वैधम्
वैधौ
वैधान्
તૃતીયા
वैधेन
वैधाभ्याम्
वैधैः
ચતુર્થી
वैधाय
वैधाभ्याम्
वैधेभ्यः
પંચમી
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
ષષ્ઠી
वैधस्य
वैधयोः
वैधानाम्
સપ્તમી
वैधे
वैधयोः
वैधेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैधः
वैधौ
वैधाः
સંબોધન
वैध
वैधौ
वैधाः
દ્વિતીયા
वैधम्
वैधौ
वैधान्
તૃતીયા
वैधेन
वैधाभ्याम्
वैधैः
ચતુર્થી
वैधाय
वैधाभ्याम्
वैधेभ्यः
પંચમી
वैधात् / वैधाद्
वैधाभ्याम्
वैधेभ्यः
ષષ્ઠી
वैधस्य
वैधयोः
वैधानाम्
સપ્તમી
वैधे
वैधयोः
वैधेषु


અન્ય