वैधवेय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैधवेयः
वैधवेयौ
वैधवेयाः
સંબોધન
वैधवेय
वैधवेयौ
वैधवेयाः
દ્વિતીયા
वैधवेयम्
वैधवेयौ
वैधवेयान्
તૃતીયા
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
ચતુર્થી
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
પંચમી
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
ષષ્ઠી
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
સપ્તમી
वैधवेये
वैधवेययोः
वैधवेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैधवेयः
वैधवेयौ
वैधवेयाः
સંબોધન
वैधवेय
वैधवेयौ
वैधवेयाः
દ્વિતીયા
वैधवेयम्
वैधवेयौ
वैधवेयान्
તૃતીયા
वैधवेयेन
वैधवेयाभ्याम्
वैधवेयैः
ચતુર્થી
वैधवेयाय
वैधवेयाभ्याम्
वैधवेयेभ्यः
પંચમી
वैधवेयात् / वैधवेयाद्
वैधवेयाभ्याम्
वैधवेयेभ्यः
ષષ્ઠી
वैधवेयस्य
वैधवेययोः
वैधवेयानाम्
સપ્તમી
वैधवेये
वैधवेययोः
वैधवेयेषु