वैद શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैदः
वैदौ
वैदाः
સંબોધન
वैद
वैदौ
वैदाः
દ્વિતીયા
वैदम्
वैदौ
वैदान्
તૃતીયા
वैदेन
वैदाभ्याम्
वैदैः
ચતુર્થી
वैदाय
वैदाभ्याम्
वैदेभ्यः
પંચમી
वैदात् / वैदाद्
वैदाभ्याम्
वैदेभ्यः
ષષ્ઠી
वैदस्य
वैदयोः
वैदानाम्
સપ્તમી
वैदे
वैदयोः
वैदेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैदः
वैदौ
वैदाः
સંબોધન
वैद
वैदौ
वैदाः
દ્વિતીયા
वैदम्
वैदौ
वैदान्
તૃતીયા
वैदेन
वैदाभ्याम्
वैदैः
ચતુર્થી
वैदाय
वैदाभ्याम्
वैदेभ्यः
પંચમી
वैदात् / वैदाद्
वैदाभ्याम्
वैदेभ्यः
ષષ્ઠી
वैदस्य
वैदयोः
वैदानाम्
સપ્તમી
वैदे
वैदयोः
वैदेषु


અન્ય