वैद्वस શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैद्वसः
वैद्वसौ
वैद्वसाः
સંબોધન
वैद्वस
वैद्वसौ
वैद्वसाः
દ્વિતીયા
वैद्वसम्
वैद्वसौ
वैद्वसान्
તૃતીયા
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
ચતુર્થી
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
પંચમી
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
ષષ્ઠી
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
સપ્તમી
वैद्वसे
वैद्वसयोः
वैद्वसेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैद्वसः
वैद्वसौ
वैद्वसाः
સંબોધન
वैद्वस
वैद्वसौ
वैद्वसाः
દ્વિતીયા
वैद्वसम्
वैद्वसौ
वैद्वसान्
તૃતીયા
वैद्वसेन
वैद्वसाभ्याम्
वैद्वसैः
ચતુર્થી
वैद्वसाय
वैद्वसाभ्याम्
वैद्वसेभ्यः
પંચમી
वैद्वसात् / वैद्वसाद्
वैद्वसाभ्याम्
वैद्वसेभ्यः
ષષ્ઠી
वैद्वसस्य
वैद्वसयोः
वैद्वसानाम्
સપ્તમી
वैद्वसे
वैद्वसयोः
वैद्वसेषु


અન્ય