वैद्वन ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैद्वनः
वैद्वनौ
वैद्वनाः
സംബോധന
वैद्वन
वैद्वनौ
वैद्वनाः
ദ്വിതീയാ
वैद्वनम्
वैद्वनौ
वैद्वनान्
തൃതീയാ
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
ചതുർഥീ
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
പഞ്ചമീ
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ഷഷ്ഠീ
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
സപ്തമീ
वैद्वने
वैद्वनयोः
वैद्वनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैद्वनः
वैद्वनौ
वैद्वनाः
സംബോധന
वैद्वन
वैद्वनौ
वैद्वनाः
ദ്വിതീയാ
वैद्वनम्
वैद्वनौ
वैद्वनान्
തൃതീയാ
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
ചതുർഥീ
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
പഞ്ചമീ
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ഷഷ്ഠീ
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
സപ്തമീ
वैद्वने
वैद्वनयोः
वैद्वनेषु


മറ്റുള്ളവ