वैद्यी ஷப்ட் ரூப்
(பெண்பால்)
ஒருமை
இரட்டை
பன்மை
பிரதமா
वैद्यी
वैद्य्यौ
वैद्यः / वैद्य्यः
சம்போதன்
वैद्यि
वैद्य्यौ
वैद्यः / वैद्य्यः
த்விதியா
वैद्यीम्
वैद्य्यौ
वैद्यीः
த்ருதியா
वैद्य्या
वैद्यीभ्याम्
वैद्यीभिः
சதுர்த்தி
वैद्य्यै
वैद्यीभ्याम्
वैद्यीभ्यः
பஞ்சமி
वैद्याः / वैद्य्याः
वैद्यीभ्याम्
वैद्यीभ्यः
ஷஷ்டி
वैद्याः / वैद्य्याः
वैद्योः / वैद्य्योः
वैद्यीनाम्
சப்தமி
वैद्याम् / वैद्य्याम्
वैद्योः / वैद्य्योः
वैद्यीषु
ஒரு.
இரட்.
பன்.
பிரதமா
वैद्यी
वैद्य्यौ
वैद्यः / वैद्य्यः
சம்போதன்
वैद्यि
वैद्य्यौ
वैद्यः / वैद्य्यः
த்விதியா
वैद्यीम्
वैद्य्यौ
वैद्यीः
த்ருதியா
वैद्य्या
वैद्यीभ्याम्
वैद्यीभिः
சதுர்த்தி
वैद्य्यै
वैद्यीभ्याम्
वैद्यीभ्यः
பஞ்சமி
वैद्याः / वैद्य्याः
वैद्यीभ्याम्
वैद्यीभ्यः
ஷஷ்டி
वैद्याः / वैद्य्याः
वैद्योः / वैद्य्योः
वैद्यीनाम्
சப்தமி
वैद्याम् / वैद्य्याम्
वैद्योः / वैद्य्योः
वैद्यीषु
மற்றவைகள்