वैद्यामाथिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
સંબોધન
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
દ્વિતીયા
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
તૃતીયા
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
ચતુર્થી
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
પંચમી
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
ષષ્ઠી
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
સપ્તમી
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
સંબોધન
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
દ્વિતીયા
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
તૃતીયા
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
ચતુર્થી
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
પંચમી
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
ષષ્ઠી
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
સપ્તમી
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु