वैदेह - तद्राज Shabd Roop

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैदेहः
वैदेहौ
विदेहाः
सम्बोधन
वैदेह
वैदेहौ
विदेहाः
द्वितीया
वैदेहम्
वैदेहौ
विदेहान्
तृतीया
वैदेहेन
वैदेहाभ्याम्
विदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
पञ्चमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
विदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
विदेहेषु
 
एक
द्वि
बहु
प्रथमा
वैदेहः
वैदेहौ
विदेहाः
सम्बोधन
वैदेह
वैदेहौ
विदेहाः
द्वितीया
वैदेहम्
वैदेहौ
विदेहान्
तृतीया
वैदेहेन
वैदेहाभ्याम्
विदेहैः
चतुर्थी
वैदेहाय
वैदेहाभ्याम्
विदेहेभ्यः
पञ्चमी
वैदेहात् / वैदेहाद्
वैदेहाभ्याम्
विदेहेभ्यः
षष्ठी
वैदेहस्य
वैदेहयोः
विदेहानाम्
सप्तमी
वैदेहे
वैदेहयोः
विदेहेषु


Others