वैदभृत्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैदभृत्यः
वैदभृत्यौ
वैदभृत्याः
സംബോധന
वैदभृत्य
वैदभृत्यौ
वैदभृत्याः
ദ്വിതീയാ
वैदभृत्यम्
वैदभृत्यौ
वैदभृत्यान्
തൃതീയാ
वैदभृत्येन
वैदभृत्याभ्याम्
वैदभृत्यैः
ചതുർഥീ
वैदभृत्याय
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
പഞ്ചമീ
वैदभृत्यात् / वैदभृत्याद्
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
ഷഷ്ഠീ
वैदभृत्यस्य
वैदभृत्ययोः
वैदभृत्यानाम्
സപ്തമീ
वैदभृत्ये
वैदभृत्ययोः
वैदभृत्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैदभृत्यः
वैदभृत्यौ
वैदभृत्याः
സംബോധന
वैदभृत्य
वैदभृत्यौ
वैदभृत्याः
ദ്വിതീയാ
वैदभृत्यम्
वैदभृत्यौ
वैदभृत्यान्
തൃതീയാ
वैदभृत्येन
वैदभृत्याभ्याम्
वैदभृत्यैः
ചതുർഥീ
वैदभृत्याय
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
പഞ്ചമീ
वैदभृत्यात् / वैदभृत्याद्
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
ഷഷ്ഠീ
वैदभृत्यस्य
वैदभृत्ययोः
वैदभृत्यानाम्
സപ്തമീ
वैदभृत्ये
वैदभृत्ययोः
वैदभृत्येषु