वैतान ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैतानः
वैतानौ
वैतानाः
സംബോധന
वैतान
वैतानौ
वैतानाः
ദ്വിതീയാ
वैतानम्
वैतानौ
वैतानान्
തൃതീയാ
वैतानेन
वैतानाभ्याम्
वैतानैः
ചതുർഥീ
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
പഞ്ചമീ
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
ഷഷ്ഠീ
वैतानस्य
वैतानयोः
वैतानानाम्
സപ്തമീ
वैताने
वैतानयोः
वैतानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैतानः
वैतानौ
वैतानाः
സംബോധന
वैतान
वैतानौ
वैतानाः
ദ്വിതീയാ
वैतानम्
वैतानौ
वैतानान्
തൃതീയാ
वैतानेन
वैतानाभ्याम्
वैतानैः
ചതുർഥീ
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
പഞ്ചമീ
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
ഷഷ്ഠീ
वैतानस्य
वैतानयोः
वैतानानाम्
സപ്തമീ
वैताने
वैतानयोः
वैतानेषु


മറ്റുള്ളവ