वैतान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैतानः
वैतानौ
वैतानाः
સંબોધન
वैतान
वैतानौ
वैतानाः
દ્વિતીયા
वैतानम्
वैतानौ
वैतानान्
તૃતીયા
वैतानेन
वैतानाभ्याम्
वैतानैः
ચતુર્થી
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
પંચમી
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
ષષ્ઠી
वैतानस्य
वैतानयोः
वैतानानाम्
સપ્તમી
वैताने
वैतानयोः
वैतानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैतानः
वैतानौ
वैतानाः
સંબોધન
वैतान
वैतानौ
वैतानाः
દ્વિતીયા
वैतानम्
वैतानौ
वैतानान्
તૃતીયા
वैतानेन
वैतानाभ्याम्
वैतानैः
ચતુર્થી
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
પંચમી
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
ષષ્ઠી
वैतानस्य
वैतानयोः
वैतानानाम्
સપ્તમી
वैताने
वैतानयोः
वैतानेषु


અન્ય