वैतस्त શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैतस्तः
वैतस्तौ
वैतस्ताः
સંબોધન
वैतस्त
वैतस्तौ
वैतस्ताः
દ્વિતીયા
वैतस्तम्
वैतस्तौ
वैतस्तान्
તૃતીયા
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
ચતુર્થી
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
પંચમી
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
ષષ્ઠી
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
સપ્તમી
वैतस्ते
वैतस्तयोः
वैतस्तेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैतस्तः
वैतस्तौ
वैतस्ताः
સંબોધન
वैतस्त
वैतस्तौ
वैतस्ताः
દ્વિતીયા
वैतस्तम्
वैतस्तौ
वैतस्तान्
તૃતીયા
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
ચતુર્થી
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
પંચમી
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
ષષ્ઠી
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
સપ્તમી
वैतस्ते
वैतस्तयोः
वैतस्तेषु