वैतण्डिक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
സംബോധന
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
ദ്വിതീയാ
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
തൃതീയാ
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
ചതുർഥീ
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
പഞ്ചമീ
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ഷഷ്ഠീ
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
സപ്തമീ
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
സംബോധന
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
ദ്വിതീയാ
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
തൃതീയാ
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
ചതുർഥീ
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
പഞ്ചമീ
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
ഷഷ്ഠീ
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
സപ്തമീ
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
മറ്റുള്ളവ