वैणुक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैणुकः
वैणुकौ
वैणुकाः
સંબોધન
वैणुक
वैणुकौ
वैणुकाः
દ્વિતીયા
वैणुकम्
वैणुकौ
वैणुकान्
તૃતીયા
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ચતુર્થી
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
પંચમી
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ષષ્ઠી
वैणुकस्य
वैणुकयोः
वैणुकानाम्
સપ્તમી
वैणुके
वैणुकयोः
वैणुकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैणुकः
वैणुकौ
वैणुकाः
સંબોધન
वैणुक
वैणुकौ
वैणुकाः
દ્વિતીયા
वैणुकम्
वैणुकौ
वैणुकान्
તૃતીયા
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ચતુર્થી
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
પંચમી
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ષષ્ઠી
वैणुकस्य
वैणुकयोः
वैणुकानाम्
સપ્તમી
वैणुके
वैणुकयोः
वैणुकेषु


અન્ય