वैणिक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैणिकः
वैणिकौ
वैणिकाः
സംബോധന
वैणिक
वैणिकौ
वैणिकाः
ദ്വിതീയാ
वैणिकम्
वैणिकौ
वैणिकान्
തൃതീയാ
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
ചതുർഥീ
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
പഞ്ചമീ
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
ഷഷ്ഠീ
वैणिकस्य
वैणिकयोः
वैणिकानाम्
സപ്തമീ
वैणिके
वैणिकयोः
वैणिकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैणिकः
वैणिकौ
वैणिकाः
സംബോധന
वैणिक
वैणिकौ
वैणिकाः
ദ്വിതീയാ
वैणिकम्
वैणिकौ
वैणिकान्
തൃതീയാ
वैणिकेन
वैणिकाभ्याम्
वैणिकैः
ചതുർഥീ
वैणिकाय
वैणिकाभ्याम्
वैणिकेभ्यः
പഞ്ചമീ
वैणिकात् / वैणिकाद्
वैणिकाभ्याम्
वैणिकेभ्यः
ഷഷ്ഠീ
वैणिकस्य
वैणिकयोः
वैणिकानाम्
സപ്തമീ
वैणिके
वैणिकयोः
वैणिकेषु