वैणव શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैणवः
वैणवौ
वैणवाः
સંબોધન
वैणव
वैणवौ
वैणवाः
દ્વિતીયા
वैणवम्
वैणवौ
वैणवान्
તૃતીયા
वैणवेन
वैणवाभ्याम्
वैणवैः
ચતુર્થી
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
પંચમી
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
ષષ્ઠી
वैणवस्य
वैणवयोः
वैणवानाम्
સપ્તમી
वैणवे
वैणवयोः
वैणवेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैणवः
वैणवौ
वैणवाः
સંબોધન
वैणव
वैणवौ
वैणवाः
દ્વિતીયા
वैणवम्
वैणवौ
वैणवान्
તૃતીયા
वैणवेन
वैणवाभ्याम्
वैणवैः
ચતુર્થી
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
પંચમી
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
ષષ્ઠી
वैणवस्य
वैणवयोः
वैणवानाम्
સપ્તમી
वैणवे
वैणवयोः
वैणवेषु
અન્ય