वैडूर्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैडूर्यः
वैडूर्यौ
वैडूर्याः
സംബോധന
वैडूर्य
वैडूर्यौ
वैडूर्याः
ദ്വിതീയാ
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
തൃതീയാ
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
ചതുർഥീ
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
പഞ്ചമീ
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
ഷഷ്ഠീ
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
സപ്തമീ
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैडूर्यः
वैडूर्यौ
वैडूर्याः
സംബോധന
वैडूर्य
वैडूर्यौ
वैडूर्याः
ദ്വിതീയാ
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
തൃതീയാ
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
ചതുർഥീ
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
പഞ്ചമീ
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
ഷഷ്ഠീ
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
സപ്തമീ
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु


മറ്റുള്ളവ