वैडूर्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैडूर्यः
वैडूर्यौ
वैडूर्याः
સંબોધન
वैडूर्य
वैडूर्यौ
वैडूर्याः
દ્વિતીયા
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
તૃતીયા
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
ચતુર્થી
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
પંચમી
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
ષષ્ઠી
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
સપ્તમી
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैडूर्यः
वैडूर्यौ
वैडूर्याः
સંબોધન
वैडूर्य
वैडूर्यौ
वैडूर्याः
દ્વિતીયા
वैडूर्यम्
वैडूर्यौ
वैडूर्यान्
તૃતીયા
वैडूर्येण
वैडूर्याभ्याम्
वैडूर्यैः
ચતુર્થી
वैडूर्याय
वैडूर्याभ्याम्
वैडूर्येभ्यः
પંચમી
वैडूर्यात् / वैडूर्याद्
वैडूर्याभ्याम्
वैडूर्येभ्यः
ષષ્ઠી
वैडूर्यस्य
वैडूर्ययोः
वैडूर्याणाम्
સપ્તમી
वैडूर्ये
वैडूर्ययोः
वैडूर्येषु
અન્ય