वैटक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैटकः
वैटकौ
वैटकाः
സംബോധന
वैटक
वैटकौ
वैटकाः
ദ്വിതീയാ
वैटकम्
वैटकौ
वैटकान्
തൃതീയാ
वैटकेन
वैटकाभ्याम्
वैटकैः
ചതുർഥീ
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
പഞ്ചമീ
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
ഷഷ്ഠീ
वैटकस्य
वैटकयोः
वैटकानाम्
സപ്തമീ
वैटके
वैटकयोः
वैटकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैटकः
वैटकौ
वैटकाः
സംബോധന
वैटक
वैटकौ
वैटकाः
ദ്വിതീയാ
वैटकम्
वैटकौ
वैटकान्
തൃതീയാ
वैटकेन
वैटकाभ्याम्
वैटकैः
ചതുർഥീ
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
പഞ്ചമീ
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
ഷഷ്ഠീ
वैटकस्य
वैटकयोः
वैटकानाम्
സപ്തമീ
वैटके
वैटकयोः
वैटकेषु