वैज्ञानिक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैज्ञानिकः
वैज्ञानिकौ
वैज्ञानिकाः
સંબોધન
वैज्ञानिक
वैज्ञानिकौ
वैज्ञानिकाः
દ્વિતીયા
वैज्ञानिकम्
वैज्ञानिकौ
वैज्ञानिकान्
તૃતીયા
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
ચતુર્થી
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
પંચમી
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
ષષ્ઠી
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
સપ્તમી
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैज्ञानिकः
वैज्ञानिकौ
वैज्ञानिकाः
સંબોધન
वैज्ञानिक
वैज्ञानिकौ
वैज्ञानिकाः
દ્વિતીયા
वैज्ञानिकम्
वैज्ञानिकौ
वैज्ञानिकान्
તૃતીયા
वैज्ञानिकेन
वैज्ञानिकाभ्याम्
वैज्ञानिकैः
ચતુર્થી
वैज्ञानिकाय
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
પંચમી
वैज्ञानिकात् / वैज्ञानिकाद्
वैज्ञानिकाभ्याम्
वैज्ञानिकेभ्यः
ષષ્ઠી
वैज्ञानिकस्य
वैज्ञानिकयोः
वैज्ञानिकानाम्
સપ્તમી
वैज्ञानिके
वैज्ञानिकयोः
वैज्ञानिकेषु
અન્ય