वैजापक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैजापकः
वैजापकौ
वैजापकाः
સંબોધન
वैजापक
वैजापकौ
वैजापकाः
દ્વિતીયા
वैजापकम्
वैजापकौ
वैजापकान्
તૃતીયા
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
ચતુર્થી
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
પંચમી
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
ષષ્ઠી
वैजापकस्य
वैजापकयोः
वैजापकानाम्
સપ્તમી
वैजापके
वैजापकयोः
वैजापकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैजापकः
वैजापकौ
वैजापकाः
સંબોધન
वैजापक
वैजापकौ
वैजापकाः
દ્વિતીયા
वैजापकम्
वैजापकौ
वैजापकान्
તૃતીયા
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
ચતુર્થી
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
પંચમી
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
ષષ્ઠી
वैजापकस्य
वैजापकयोः
वैजापकानाम्
સપ્તમી
वैजापके
वैजापकयोः
वैजापकेषु


અન્ય