वैग्रहि शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैग्रहि
वैग्रहिणी
वैग्रहीणि
सम्बोधन
वैग्रहे / वैग्रहि
वैग्रहिणी
वैग्रहीणि
द्वितीया
वैग्रहि
वैग्रहिणी
वैग्रहीणि
तृतीया
वैग्रहिणा
वैग्रहिभ्याम्
वैग्रहिभिः
चतुर्थी
वैग्रहये / वैग्रहिणे
वैग्रहिभ्याम्
वैग्रहिभ्यः
पञ्चमी
वैग्रहेः / वैग्रहिणः
वैग्रहिभ्याम्
वैग्रहिभ्यः
षष्ठी
वैग्रहेः / वैग्रहिणः
वैग्रह्योः / वैग्रहिणोः
वैग्रहीणाम्
सप्तमी
वैग्रहौ / वैग्रहिणि
वैग्रह्योः / वैग्रहिणोः
वैग्रहिषु
 
एक
द्वि
बहु
प्रथमा
वैग्रहि
वैग्रहिणी
वैग्रहीणि
सम्बोधन
वैग्रहे / वैग्रहि
वैग्रहिणी
वैग्रहीणि
द्वितीया
वैग्रहि
वैग्रहिणी
वैग्रहीणि
तृतीया
वैग्रहिणा
वैग्रहिभ्याम्
वैग्रहिभिः
चतुर्थी
वैग्रहये / वैग्रहिणे
वैग्रहिभ्याम्
वैग्रहिभ्यः
पञ्चमी
वैग्रहेः / वैग्रहिणः
वैग्रहिभ्याम्
वैग्रहिभ्यः
षष्ठी
वैग्रहेः / वैग्रहिणः
वैग्रह्योः / वैग्रहिणोः
वैग्रहीणाम्
सप्तमी
वैग्रहौ / वैग्रहिणि
वैग्रह्योः / वैग्रहिणोः
वैग्रहिषु


अन्याः