वैकुण्ठ શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैकुण्ठः
वैकुण्ठौ
वैकुण्ठाः
સંબોધન
वैकुण्ठ
वैकुण्ठौ
वैकुण्ठाः
દ્વિતીયા
वैकुण्ठम्
वैकुण्ठौ
वैकुण्ठान्
તૃતીયા
वैकुण्ठेन
वैकुण्ठाभ्याम्
वैकुण्ठैः
ચતુર્થી
वैकुण्ठाय
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
પંચમી
वैकुण्ठात् / वैकुण्ठाद्
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
ષષ્ઠી
वैकुण्ठस्य
वैकुण्ठयोः
वैकुण्ठानाम्
સપ્તમી
वैकुण्ठे
वैकुण्ठयोः
वैकुण्ठेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैकुण्ठः
वैकुण्ठौ
वैकुण्ठाः
સંબોધન
वैकुण्ठ
वैकुण्ठौ
वैकुण्ठाः
દ્વિતીયા
वैकुण्ठम्
वैकुण्ठौ
वैकुण्ठान्
તૃતીયા
वैकुण्ठेन
वैकुण्ठाभ्याम्
वैकुण्ठैः
ચતુર્થી
वैकुण्ठाय
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
પંચમી
वैकुण्ठात् / वैकुण्ठाद्
वैकुण्ठाभ्याम्
वैकुण्ठेभ्यः
ષષ્ઠી
वैकुण्ठस्य
वैकुण्ठयोः
वैकुण्ठानाम्
સપ્તમી
वैकुण्ठे
वैकुण्ठयोः
वैकुण्ठेषु
અન્ય