वैकर्ण শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वैकर्णः
वैकर्णौ
वैकर्णाः
সম্বোধন
वैकर्ण
वैकर्णौ
वैकर्णाः
দ্বিতীয়া
वैकर्णम्
वैकर्णौ
वैकर्णान्
তৃতীয়া
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
চতুৰ্থী
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
পঞ্চমী
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
ষষ্ঠী
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
সপ্তমী
वैकर्णे
वैकर्णयोः
वैकर्णेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
वैकर्णः
वैकर्णौ
वैकर्णाः
সম্বোধন
वैकर्ण
वैकर्णौ
वैकर्णाः
দ্বিতীয়া
वैकर्णम्
वैकर्णौ
वैकर्णान्
তৃতীয়া
वैकर्णेन
वैकर्णाभ्याम्
वैकर्णैः
চতুৰ্থী
वैकर्णाय
वैकर्णाभ्याम्
वैकर्णेभ्यः
পঞ্চমী
वैकर्णात् / वैकर्णाद्
वैकर्णाभ्याम्
वैकर्णेभ्यः
ষষ্ঠী
वैकर्णस्य
वैकर्णयोः
वैकर्णानाम्
সপ্তমী
वैकर्णे
वैकर्णयोः
वैकर्णेषु