वैकर्णेय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
സംബോധന
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
ദ്വിതീയാ
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
തൃതീയാ
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
ചതുർഥീ
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
പഞ്ചമീ
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ഷഷ്ഠീ
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
സപ്തമീ
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
സംബോധന
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
ദ്വിതീയാ
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
തൃതീയാ
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
ചതുർഥീ
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
പഞ്ചമീ
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ഷഷ്ഠീ
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
സപ്തമീ
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु