वैकर्णेय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
સંબોધન
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
દ્વિતીયા
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
તૃતીયા
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
ચતુર્થી
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
પંચમી
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ષષ્ઠી
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
સપ્તમી
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैकर्णेयः
वैकर्णेयौ
वैकर्णेयाः
સંબોધન
वैकर्णेय
वैकर्णेयौ
वैकर्णेयाः
દ્વિતીયા
वैकर्णेयम्
वैकर्णेयौ
वैकर्णेयान्
તૃતીયા
वैकर्णेयेन
वैकर्णेयाभ्याम्
वैकर्णेयैः
ચતુર્થી
वैकर्णेयाय
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
પંચમી
वैकर्णेयात् / वैकर्णेयाद्
वैकर्णेयाभ्याम्
वैकर्णेयेभ्यः
ષષ્ઠી
वैकर्णेयस्य
वैकर्णेययोः
वैकर्णेयानाम्
સપ્તમી
वैकर्णेये
वैकर्णेययोः
वैकर्णेयेषु