वैकङ्कत ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
സംബോധന
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
ദ്വിതീയാ
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
തൃതീയാ
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
ചതുർഥീ
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
പഞ്ചമീ
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ഷഷ്ഠീ
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
സപ്തമീ
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैकङ्कतः
वैकङ्कतौ
वैकङ्कताः
സംബോധന
वैकङ्कत
वैकङ्कतौ
वैकङ्कताः
ദ്വിതീയാ
वैकङ्कतम्
वैकङ्कतौ
वैकङ्कतान्
തൃതീയാ
वैकङ्कतेन
वैकङ्कताभ्याम्
वैकङ्कतैः
ചതുർഥീ
वैकङ्कताय
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
പഞ്ചമീ
वैकङ्कतात् / वैकङ्कताद्
वैकङ्कताभ्याम्
वैकङ्कतेभ्यः
ഷഷ്ഠീ
वैकङ्कतस्य
वैकङ्कतयोः
वैकङ्कतानाम्
സപ്തമീ
वैकङ्कते
वैकङ्कतयोः
वैकङ्कतेषु
മറ്റുള്ളവ